न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा।।
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च।।
Meaning Arjuna further says:
O! Govinda, of what avail to us the kingdom, happiness or even life itself ,when all those for whom we may desire are not arranged properly and have become redundant. Explanation